________________
व्याख्या
सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति । 'सवत्थ'त्ति लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामा- २६ शतके प्रज्ञप्तिः न्यतो नारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीया- उद्देशः २ अभयदेवी- नीति दर्शयन्नाह-'नवर'मित्यादि, तत्र सम्यग्मिथ्यात्वाद्युक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां अनन्तरोया वृत्तिः२ तन्नास्तीति न पृच्छनीयं, एवमुत्तरत्रापि ॥ आयुष्कर्मदण्डके-'मणुस्साणं सवत्थ तईयचउत्थति यतोऽनन्तरोत्सन्नो त्पन्नानां मनुष्यो नायुर्बधाति भन्स्यति पुनः चरमशरीरस्त्वसौ न बध्नाति न च भन्स्यतीति । 'कण्हपक्खिएसु तइओ'त्ति
उद्देशः ३ ॥९३५॥ कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य पदस्यासम्भवात्तृतीय एव, 'सवेसिं नाणत्ता ताई चेव'त्ति सर्वेषां नारकादिजी
४ परम्परोत्पवानां यानि पापकर्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ षविंशतितमशते द्वितीयः॥२६-२॥
नानां पापबन्धित्वा
दिसू८१६ द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानाश्रित्योच्यते इत्येवंसम्बद्धस्यास्ये| दमादिसूत्रम्
परंपरोववन्नए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए पढमबितिया, एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहिवि उद्देसओ भाणियचो नेरइयाइओ तहेव नवदंडगसहिओ, अट्ठ
॥९३५॥ दण्हवि कम्मप्पगडीणं जा जस्स कम्मस्स वत्तव्वया सा तस्स अहीणमतिरित्ता नेयवा जाव वेमाणिया अणा
गारोवउत्ता । सेवं भंते ! २ त्ति ॥ (सूत्रं ८१६) ॥ २६-३॥
HORRRRRRRR
dain Education International
For Personal & Private Use Only
www.jainelibrary.org