________________
'परंपरोववन्नए णमित्यादि, 'जहेव पढमो उद्देसओ'त्ति जीवनारकादिविषयः, केवलं तत्र जीवनारकादिपञ्चविंदशतिः पदान्यभिहितानि इह तु नारकादीनि चतुर्विंशतिरेवेति, एतदेवाह-'नेरइयाइओ'त्ति नारकादयोऽत्र वाच्या इत्यर्थः,
'तहेव नवदंडगसंगहिओत्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्ग्रहीतो-युक्तो य उद्देशकः स तथा ॥ षडूविंशतितमशते तृतीयः ॥२६-३॥
___ अणंतरोगाढए णं भंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा, गोयमा ! अत्थेगतिए० एवं जहेव अणंतरोववन्नएहिं नवदंडगसंगहिओ उद्देसो भणिओ तहेव अणंतरोगाढएहिवि अहीणमतिरित्तो भाणियन्वो नेरइयादीए जाव वेमाणिए । सेवं भंते !२॥ २६-४॥ परंपरोगाढए णं भंते ! नेरइए पावं कम्मं किं बंधी जहेव
परंपरोवपन्नएहिं उद्देसो सो चेव निरवसेसो भाणियो। सेवं भंते !२॥ २६-५॥ अणंतराहारए णं भंते ! जानेरतिए पावं कम्मं किंबंधी? पुच्छा, एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते!२॥२६-६॥ ६ परंपराहारए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो
तहेव निरवसेसो भाणियो। सेवं भंते ! सेवं भंते ! ॥२६-७॥ अणंतरपजत्तए णं भंते ! नेरइए पावं कम्म
|किं बंधी ? पुच्छा, गोयमा ! जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते २॥ २६-८॥ परंपरदिपज्जत्तए णं भंते ! नेरइए पावं कम्मं किंबंधी ? पुच्छा, गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निर-||
Join Education International
For Personal & Private Use Only
www.jainelibrary.org