________________
व्याख्या-8 परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुरः-दुःस्थः 'झुझिए'त्ति बुभुक्षितः१६ शतके
प्रज्ञप्तिः झुरित इति टीकाकारः 'दुब्बले'त्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशे- | उद्देशः५ अभयदेवी- |षितः, 'कोसंबगंडियंति 'कोसंबत्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'जडिलं'ति जटावतीं वलितोद्वलितामिति
शक्रस्याष्टोया वृत्तिः२४ वृद्धाः 'गंठिल्लं'ति ग्रन्थिमती 'चिक्कणं'ति श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वक्रामिति
त्क्षिप्तप्रश्नाः
| सू ५७३ ॥७०५॥ वृद्धाः 'अपत्तियंति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा
परिणममापरशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवद्व्याख्येयमिति ॥ षोडश
लणाः परिणशते चतुर्थः॥१६-४॥
पता:सू५७४
COMCOCALSAMASSASSOOS
चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्| तेणं कालेणं तेणं समएणं उल्लयतीरे नामं नगरे होत्था वन्नओ, एगजंबूए चेइए वन्नओ, तेणं कालेणं तेणं
समएणं सामी समोसढे जाव परिसा पजुवासति, तेणं कालेणं २ सके देविंद देवराया वजपाणी एवं जहेव ४|| बितियउद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २]
जाव नमंसित्ता एवं वयासी-देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू
॥७०५॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org