SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्याख्या-8 परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुरः-दुःस्थः 'झुझिए'त्ति बुभुक्षितः१६ शतके प्रज्ञप्तिः झुरित इति टीकाकारः 'दुब्बले'त्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशे- | उद्देशः५ अभयदेवी- |षितः, 'कोसंबगंडियंति 'कोसंबत्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'जडिलं'ति जटावतीं वलितोद्वलितामिति शक्रस्याष्टोया वृत्तिः२४ वृद्धाः 'गंठिल्लं'ति ग्रन्थिमती 'चिक्कणं'ति श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वक्रामिति त्क्षिप्तप्रश्नाः | सू ५७३ ॥७०५॥ वृद्धाः 'अपत्तियंति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा परिणममापरशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवद्व्याख्येयमिति ॥ षोडश लणाः परिणशते चतुर्थः॥१६-४॥ पता:सू५७४ COMCOCALSAMASSASSOOS चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्| तेणं कालेणं तेणं समएणं उल्लयतीरे नामं नगरे होत्था वन्नओ, एगजंबूए चेइए वन्नओ, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पजुवासति, तेणं कालेणं २ सके देविंद देवराया वजपाणी एवं जहेव ४|| बितियउद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २] जाव नमंसित्ता एवं वयासी-देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू ॥७०५॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy