________________
SHUSURARASURA
आगमित्तए ?, नो तिणढे समझे, देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए ?, हंता पभू, देवे णं भंते!महड्डिए एवं एएणं अभिलावणं गमित्तए २ एवं भासित्तए वा वागरित्तए वा ३ उम्मिसावेत्तए वा निमिसावेत्तए वा ४ आउट्टावेत्तए वा पसारेत्तए वा ५ ठाणं वा सेज्जं वा है निसीहियं वा चेइत्तए वा ६ एवं विउवित्तए वा७ एवं परियारावेत्तए वा ८ जाव हंता पभू, इमाइं अह उक्खित्तपसिणवागरणाई पुच्छइ, इमाई २ संभंतियवंदणएणं वंदति संभंतिय०२ तमेव दिवं जाणविमाणं दुरूहति २ जामेव दिसं पाउन्भूए तामेव दिसं पडिगए (सूत्रं ५७३)॥ भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वयासी-अन्नदा णं भंते ! सक्के देविंदे देवराया देवाणुप्पियं वंदति नमंसति सक्कारेति जाव पजुवासति, किण्हं भंते ! अज सके देविंदे देवराया देवाणुप्पियं अह उक्खित्तपसिणवागरणाई | पुच्छइ२ संभंतियवंदणएणं वंदति णमंसतिर जाव पडिगए ?,गोयमादि समणे भगवं म.भगवं गोयमं एवं वया
सी-एवं खलु गोयमा ! तेणं कालेणं२ महामुक्के कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा| एगविमाणंसि देवत्ताए उववन्ना, तं०-मायिमिच्छदिहिउववन्नए य अमायिसम्मदिहिउववन्नए य, तए णं से || मायिमिच्छादिहिउववन्नए देवे तं अमायिसम्मदिहिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया,तए णं से अमायिसम्मदिट्टीउववन्नए देवे तंद्र मायिमिच्छदिट्ठीउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति
SASAURICORSAIG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org