________________
व्याख्या- पोग्गला परिणया नो अपरिणया, तं मायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ २ ओहिं पउंजइ ओहिं २ ममं
१६ शतके प्रज्ञप्तिः ओहिणा आभोएइ ममं २ अयमेयारूवे जाव समुप्पन्जित्था-एवं खलु समणे भगवं महावीरे जंबुद्दीवे २४ा उद्देशः ५ अभयदेवी- जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेव एगजंबुए चेइए अहापडिरूवं जाव विहरति, तं सेयं खलु मे परिणममायावृत्तिः२ समणं भगवं महावीरं वंदित्ता जाव पजुवासित्ता इमं एयारूवं वागरणं पुच्छित्तएत्तिकट्ठ एवं संपेहेइ एवं
णाः परिण॥७०६॥ |संपेहित्ता चउहिवि सामाणियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्घोसनाइयरवेणं जेणेव जंबु
ताःसू५७४
| गङ्गदत्तकृदीवे २ जेणेव भारहे वासे जेणेव उल्लुयातीरे नगरे जेणेव एगजंबुए चेइए जेणेव ममं अंतियं तेणेव पहारेत्थ
तंवन्दनादि गमणाए, तए णं से सके देविंदे देवराया तस्स देवस्स तं दिवं देवढेि दिवं देवजुतिं दिवं देवाणुभागं दिवं
सू ५७५ तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छह संभंतिय जाव पडिगए (सूत्रं ५७४) जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमढे परिकहेति तावं च णं से देवे तं देसं हवमागए, तए |णं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति २ एवं वयासी-एवं खलु भंते ! महामुक्के कप्पे
महासामाणे विमाणे एगे मायिमिच्छदिहिउववन्नए देवे ममं एवं वयासी-परिणममाणा पोग्गला नो परिकृ णया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं मायिमिच्छदिहिउववन्नगं ॥७०६॥
देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया णो अपरिणया, से कहमेयं भंते ! एवं १, गंगदत्तादिसमणे भगवं महावीरे मंगदत्तं एवं बयासी-अहंपि पं गंगदत्ता!
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org