________________
SAHASR
एवमाइक्खामि ४ परिणममाणा पोग्गला जाव नो अपरिणया सच्चमेसे अहे,तए णं से गंगदत्त देवे समणस्स भगवओ महावीरस्स अंतियं एयमटुं सोचा निसम्म हडतुडे समणं भगवं महावीरं वंदति नमं० २ नच्चासन्ने जाय पज्जुवासति, तए णं समणे भ०महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए| भवति, तए णं से गंगदत्ते देवे समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हहतुढे उठाए उठेति उ०१समणं भगवं महावीर वंदति नमंसति २ एवं वयासी-अहण्हं भंते ! गंगदत्ते देवे किं भवसिद्धिए
अभवसिद्धिए ? एवं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहं उवदंसेति उव. २ जाव तामेव दिसं पिडिगए (सूत्रं ५७५)॥
तेण'मित्यादि, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल कामहर्द्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियांमा कदाचित् करिष्यतीति सम्भाधनायां शक्रः प्रश्नं चकार-'देवे णं भंते !|| | इत्यादि, 'भासित्तए वा वागरित्तए वति भाषितुं-वक्तुं व्याकर्त्तम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादिः पञ्चमः, स्थानादिः षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः ८ 'उक्खित्तपसिणवागरणाईति उत्क्षिसानीवोक्षितानि-अविस्तारितस्वरूपाणि प्रच्छनीयत्वात्प्रश्नाः व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा 'संभंतियवंदमएवं ति सम्भ्रान्तिः सम्भ्रमः औत्सुक्य तया निवृत्तं साम्भ्रान्तिकं यद्वन्दनं तत्तथा तेन । 'परिणममाया पोग्यला मो परिणत्ति वर्तमानातीतकालयोर्विरोधादत एवाह-अपरिणय'त्ति, इहैवोपपत्तिमाह
ANAMA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org