________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥७०७ ॥
| परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टिः पुनराह - 'परिणममाणा पोग्गला| परिणया नो अपरिणय'त्ति, कुतः १ इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि | परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से' त्यनेनेदं सूचितं'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं महासामाणविमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे' इत्यादि ।
1
भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-गंगदत्तस्स णं भंते । देवस्स सा दिवा | देवड्डी दिवा देवजुती जाव अणुष्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कूडागारसालादिहंतो जाब सरीरं अणुप्पविट्ठा। अहो णं भंते ! गंगदत्ते देवे महट्ठिए जाव महेसक्खे ?, गंगदत्तेणं भंते ! देवेणं | सा दिवा देवडी दिवा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिवा देवडी जाव अभिसमन्नागया ?, गोयमादी समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबु| दीवे २ भारहे वासे हत्थिणापुरे नाम नगरे होत्था वन्नओ, सहसंबवणे उज्जाणे वन्नओ, तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामं गाहावती परिवसति अड्ढे जाव अपरिभूए, तेणं कालेणं २ मुणिसुवए अरहा आदिगरे जाव सङ्घन्नू सङ्घदरिसी आगासगएणं चक्कणं जाव पकडिजमाणेणं प० सीसगणसंपरिवुडे पुचाणुपुधिं
Jain Education International
For Personal & Private Use Only
१६ शतके उद्देशः ५ गङ्गदत्तपूभवादि सू ५७६
॥७०७॥
www.jainelibrary.org