________________
चरमाणे गामाणुगामं जाव जेणेव सहसंबवणे उजाणे जाव विहरति परिसा निग्गया जाव पज्जुवासति, तए णं से गंगदत्ते गाहावती इमीसे कहाए लट्टे समाणे हट्टतु जाव कयबलिजाव सरीरे साओ गिहाओ पडिनिक्खमति २पायविहारचारेणं हत्थिणागपुरं नगरं मझमज्झेणं निग्गच्छति २ जेणेव सहसंबवणे उजाणे जेणेव मुणिसुब्बए अरहा तेणेव उवागच्छइ २ मुणिसुव्वयं अरहं तिक्खुत्तो आ० २ जाव तिविहाए पजुवासणाए पज्जुवासति, तए णं मुणिसुब्बए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्मं सोचा निसम्म हट्टतुट्ट० उठाए उद्यति २ मुणिसुव्वयं अरहं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणं जाव सेजहेयं तुज्झे वदह, जं नवरं देवाणुप्पिया! जेट्टपुत्तं कुटुंबे ठावेमि तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पवयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं से गंगदत्ते गाहावई मुणिमुखएणं
अरहया एवं वुत्ते समाणे हट्टतुट्ट. मुणिसुव्वयं अरिहं वंदति न० २ मुणिसुवयस्स अरहओ अंतियाओ सहदसंबवणाओ उजाणाओ पडिनिक्खमति प०२ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवा०२
विउलं असणं पाणं जाव उवक्खडावेति उ०२मित्तणातिणियगजाव आमंतेति आमंतेत्ता तओ पच्छा पहाए | जहा पूरणे जाव जेट्टपुत्तं कुटुंबे ठावेति तं मित्तणाति जाव जेट्टपुत्तं च आपुच्छति आ०२ पुरिससहस्सवाहणि सीयं दुरूहति पुरिससह २ मित्तणातिनियगजाव परिजणेणं जेट्टपुत्तेण य समणुगम्ममाणमग्गे सबि
USHOSHISHISHIATSUSTASOS
AAAAAAAAA-MAKA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org