SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ व्याख्या- ड्डीए जावणादितरवेणं हथिणागपुरं मज्झमज्झेणं निग्गच्छद नि०२ जेणेव सहसंबवणे उज्जाणे तेणेव | १६ शतके प्रज्ञप्तिः उवा०२ छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयइ स०२ सय- दा उद्देशः५ अभयदेवी मेव पंचमुट्टियं लोयं करेति स०२ जेणेव मुणिसुब्बए अरहा एवं जहेव उदायणो तहेव पचइए, तहेव एक्कारस | गङ्गदत्तपूया वृत्तिः२) | अंगाई अहिजइ जाव मासियाए संलेहणाए सर्हि भत्ताई अणसणाए जाव छेदेति सहि भत्ताइं० २ आलो वैभवादि ॥७०८॥ इयपडिकंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देव सू ५७६ सयणिजसि जाव गंगदत्तदेवत्ताए उववन्ने, तए णं से गंगदत्ते देवे अहुणोववन्नमेत्तए समाणे पंचविहाए पजत्तीए पज्जत्तिभावं गच्छति, तंजहा-आहारपज्जत्तीए जाव भासामणपज्जत्तीए, एवं खलु गोयमा ! गंगदत्तेणं देवेणं सा दिवा देवड्डी जाव अभिसमा गंगदत्तस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! सत्तरससागरोवमाई ठिती, गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि. वासे सिज्झिहिति जाव अंतं काहिति ॥ सेवं भंते ! २त्ति ॥ (सूत्रं ५७६)॥.१६-५॥ __'दिवं तेयलेस्सं असहमाणे'त्ति इह किल शक्रः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्णः श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति, 'एवं जहा सूरियाभो'त्ति अनेनेदं सूचित-5 ॥७०८॥ 'सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे' || इत्यादीति ॥ पोडशशतस्य पञ्चमोद्देशः परिपूर्णतां प्राप्तः॥१६-५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy