SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तरुणे बलबं जाव मेहावी निउणसिप्पोवगए एगं महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेजा, तए णं से णं पुरिसे नो महंताई २ सद्दाई करेति महंताई २ दलाई अवद्दालेति, एवामेव गोयमा! समणाणं निग्गंधाणं अहाबादराई कम्माई सिढिलीकयाई णिट्ठियाई कयाई जाव खिप्पामेव परिविद्धत्थाई भवंति जावतियं तावतियं जाव महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे मुक्कतणहत्थगं जायतेयंसि पक्खिवेजा एवं जहा छट्ठसए तहा अयोकवल्लेवि जाव महाप० भवंति, से तेणटेणं गोयमा! एवं बुच्चइ जावतियं अन्नइलायए समणे निग्मंथे कम्मं नितं चेव जाव वासको डाकोडीए वा नो खवयंति ॥ सेवं भंते ! सेवं भंते ! जाव विहरइ ॥ (सूत्रं ५७२)॥१६-४॥ __'रायगिहे'इत्यादि, 'अन्नगिलायते'त्ति अन्नं विना ग्लायति-ग्लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद् बुभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुङ्क्ते कूरगहुकप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्त्वात् 'सीयकूरभोई अंतपंताहारो'त्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति ?, उच्यते, दृष्टान्ततः, स चायं-से जहानामए के पुरिसे'त्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे 'से'त्ति स कश्चित्पुरुषः 'जुन्नेत्ति जीर्णः-हानिगतदेहः, स च कारणवशादवृद्धभा-| वेऽपि स्यादत आह-'जराजजरियदेहे'त्ति व्यक्तं, अत एव 'सिढिल(त्ततवालितरंगसंपिणद्धमत्तेत्ति शिथिलतया त्वचावलीतरकैश्च सपिनद्ध-परिणतं गात्रं-देहो यस्य स तथा 'पविरलपरिसडियदंतसेढि'त्ति प्रविरला:-केचित् क्वचिच्च महाकष्टापन्नो महता उच्यते, दृष्टान्ततः, त्यलङ्कारे से Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy