________________
OOCR
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥७०४॥
OSSRISOSTOSAS tos
वाससहस्सेहिं वा वाससयसहस्सेहिं (ण) वा खवियंति?, णो तिणढे समढे, जावतियन्नं भंते ! छट्ठभत्तिए समणे
१६ शतके निग्गंथे कम्मं निजरेति एवतियं कम्मनरएसुनेरइया वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं) | उद्देशः४ वा खवयंति ?, णो तिणढे समढे, जावतियन्नं भंते ! अट्ठमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं | अन्नग्लाय| कम्मं नरएसु नेरतिया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति, नो तिणढे कचतुर्थादि समडे, जावतियन्नं भंते ! दसमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसु नेरतिया वास
भिः कर्मक्षकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ?, नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ
दियःसू ५७२ जावतियं अन्नइलातए समणे निग्गंधे कम्मं निजरेति एवतियं कम्मं नरएम नेरतिया वासेण वा वासेहिं वा वाससएण वा (जाव) वास(सय)सहस्सेण वा नोखवयंति जावतियं चउत्थभत्तिए, एवं तं चेव पुषभणियं उच्चारेयचं जाव वासकोडाकोडीए वा नोखवयंति ?, गोयमा! से जहानामए-केह पुरिसे जुन्ने जराजजरियदेहे सिढिलतयावलितरंगसंपिणद्धमत्ते पविरलपरिसडियदंतसेढी उपहाभिहए तण्हाभिहए आउरे बुझिए पिबासिए दुब्बले किलंते एमं महं कोसंबगंडियं सुकं जडिलं मंठिल्लं चिक्कणं वाइद्धं अपत्तिथं मुंडेण परसुमा अपकमज्जा, तए णं से पुरिसे महंताई २ सद्दाई करेह नो महताई २ दलाई अवदालेइ, एबामेच गोषमा ! मेरइयाणं
॥७०४॥ |पाचा कम्मा माडीकयाई चिकणीकयाई एवं जहा छट्टसए जाब नो महापजवसाणा भचंति, से जहानामए केई पुरिले अहिकरर्षि आउडेमाणे महया नाव नो महापञ्जबसाणा भवंति, से जहानामए के पुरिसे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org