________________
SAMROGRAMMARCSCAMES
सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥ (सूत्रं७३२)॥एएसि णं भंते! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे २? पुच्छा, गोयमा! अप्पाबहुयं जहा बहुवत्तवयाए अट्ठगइसमासअप्पाबहुगं च । एएसि णं भंते ! सइंदियाणं एगिदियाणं जाव अणिंदियाण य कयरे २१, एयंपि जहा बहुवत्तवयाए तहेव ओहियं पयं भाणियचं, सकाइयअप्पाबहुगं| तहेव ओहियं भाणियचं ॥ एएसिणं भंते ! जीवाणं पोग्गलाणं जाव सधपजवाण य कयरे २ जाव बहुवतघयाए, एएसि णं भंते ! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं जहा बहुवत्तघयाए जाव आउ| यस्स कम्मरस अबंधगा विसेसाहिया । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ७३३ ) ॥ २५-३॥ | 'सेढीओ णं भंते ! किं साईयाओ' इत्यादिप्रश्नः, इह च श्रेण्योऽविशेषितत्वाद्या लोके चालोके च तासां सर्वासां |ग्रहणं, सर्वग्रहणाच्च ता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्रतिषेधः। 'लोगागाससेढीओ ण' मित्यादौ तु 'साइयाओ सपजवसियाओ' इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुमन्यते, शेषाणां तु निषेधः, लोकाकाशस्य परिमितत्वादिति । 'अलोगागाससेढी' त्यादौ 'सिय साईयाओ सपज्जवसियाओ'त्ति प्रथमो भङ्गकः
क्षुल्लकप्रतरप्रत्यासत्तौ ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, 'सिय साइयाओ अपज्जवसियाओ'त्ति द्वितीयः, स च लोकान्ता६ दवधेरारभ्य सर्वतोऽवसेयः, 'सिय अणाईयाओ सपज्जवसियाओ'त्ति तृतीयः, स च लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात् , 'सिय अणाईयाओ अपज्जवसियाओ'त्ति चतुर्थः, स च लोकं परिहृत्य याः श्रेणयस्तदपेक्षयेति । 'पाईणप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org