________________
व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः२/
॥८६७॥
डीणाययाओ' इत्यादौ 'नो साईयाओ सपज्जवसियाओ'त्ति अलोके तिर्यक्श्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्याभावान्न २५ शतके प्रथमो भङ्गः, शेषास्तु त्रयः संभवन्त्यत एवाह-'सिय साइयाओ' इत्यादि। 'सेढीओ णं भंते ! दबट्टयाए किं कडजु- उद्देशः३ |म्माओ?' इत्यादि प्रश्नः, उत्तरं तु 'कडजुम्माओ'त्ति, कथं ?, वस्तुस्वभावात् , एवं सर्वा अपि, यः पुनर्लोकालोकश्रेणीषु है
आकाशप्रदेशार्थतया विशेषोऽसावुच्यते-तत्र 'लोगागाससेढीओ णं भंते ! पएसट्टयाए' इत्यादौ स्यात् कृतयुग्मा अपि स्यात्
श्रेणिगति
श्रेणिगणिद्वापरयुग्मा इत्येतदेवं भावनीयं-रुचकार्डादारभ्य यत्पूर्व दक्षिणं वा लोकार्द्ध तदितरेण तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तर
पिटकाल्पश्रेणयश्च समसङ्ख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति न पुनरूयोजप्रदेशाः कल्योजप्रदेशा
बहुत्वानि वा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद रुचकप्रदेशात्पूर्वतो यल्लोकश्रेण्यर्द्ध तत्प्रदेशशतमानं भवति, यच्चापरदक्षिणा- सू ७२९दुचकप्रदेशादपरतो लोकश्रेण्यर्द्धं तदपि प्रदेशशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता ७३३ भवति, तथा दक्षिणपूर्वादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यर्द्ध तन्नवनवतिप्रदेशमानं, यच्चापरदक्षिणायतादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्ध तदपि च नवनवतिप्रदेशमानं, ततश्च द्वयोर्नवनवत्योर्मीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्याम्वपि लोकश्रेणीषु भावना कार्या, इह चेयं सङ्ग्रहगाथा-"तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा । सेढीओ कडजुम्मा उड्डमहेआयय- ॥८६७॥ मसंखा ॥१॥" इति [ तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा । श्रेणयः कृतयुग्माः ऊवार्धआयताः असंख्याताः॥१] तथा 'अलोगागाससेढीओ णं भंते! पएसे'त्यादौ 'सिय कडजुम्माओत्ति याः क्षुल्लकातर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org