________________
व्याख्या-18 विशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति ॥ वेदद्वारे-सवेयगे'त्यादि, 'जहा आहारए' अप्रथम एवेत्यर्थः ||१८ शतके प्रज्ञप्तिः 'नवरं जस्स जो वेदो अत्थि'त्ति जीवादिदण्डकचिन्तायां यस्य नारकार्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च | उद्देशः१ अभयदेवी- प्रतीत एवेति, 'अवेयओ'इत्यादि अवेदको यथाऽकषायी तथा वाच्यस्त्रिष्वपि पदेषु-जीवमनुष्यसिद्धलक्षणेषु, तत्र च जीवादीनां या वृत्तिः२ जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति ॥ शरीरद्वारे-'सस
प्रथमचरम
त्वे सू ११६ ॥७३५॥
लारीरी'त्यादि, अयमप्याहारकवदप्रथम एवेति 'नवरमाहारगसरीरी'त्यादि 'जहा सम्मदिहि'त्ति स्यात्प्रथमः स्यादप्रथम | इत्यर्थः, अयं चैवं प्रथमेतराहारकशरीरस्य लाभापेक्षयेति, अशरीरी जीवः स्यात् सिद्धश्च स च प्रथम एवेति ॥पर्याप्तिद्वारे"पंचही'त्यादि, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा अत्थि'त्ति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति ॥ अथ प्रथमाप्रथमलक्षणाभिधानायाह-'जो जेण'गाहा, यो-भावो-जीवत्वादिर्येन जीवादिना का 'प्राप्तपूर्वः' अवाप्तपूर्वः "भावः' पर्यायः 'स' जीवादिस्तेन-भावेनाप्रथमको भवति, 'सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् 'शेषैः' प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैः शेषैः? इत्याह-अप्राप्तपूर्वैर्भावैरिति गाथार्थः ॥ अथ प्रथमादिविपक्षं चरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्निदमाह-'जीवे ण'मित्यादि, जीवो भदन्त ! 'जीवभावेन' जीवत्वपर्यायेण किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं
॥७३५॥ | मोक्ष्यतीत्यर्थः 'अचरमत्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थः, इह प्रश्ने आह-'नो' नैव 'चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । 'नेरहए ण'मित्यादि 'सिय चरिमे सिय अचरिमे'त्ति
dan Education International
For Personal & Private Use Only
www.jainelibrary.org