________________
SHAHARAASLASESORES ROSES
'फासयंतो'त्ति स्पृशन्-पालयन् यो वर्त्तते इति शेषः सामायिकसंयतः सः 'खल निश्चितमित्यर्थः, अनया च गाथया यावत्कथिकसामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः॥१॥'छेत्तूण'गाहा, कण्ठ्या, नवरं 'छेदोवहावणे'त्ति छेदेन-पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः॥२॥'परिहरई'गाहा, परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः,
किं कुर्वन् ? इत्याह-विशुद्धमेव 'पञ्चयाम' अनुत्तरं धर्म त्रिविधेन स्पृशन् , परिहारिकसंयतः स खल्विति, पञ्चयाममित्य६ नेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह ॥ ३ ॥ 'लोभाणु'गाहा, 'लोभाणून' लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन् ।
यो वर्तत इति, शेषं कण्ठ्यम् ॥४॥'उवसंते' गाहा, अयमर्थः-उपशान्ते मोहनीये कर्मणि क्षीणे वा यश्छद्मस्थो जिनो वा वर्तते स यथाख्यातसंयतः खल्विति ॥ ५॥ वेदद्वारे
सामाइयसंजए णं भंते ! किं सवेदए होजा अवेदए होजा ?, गोयमा ! सवेदए वा होजा अवेदए वा द होजा, जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजएवि, परिहारविमुद्धि
यसंजओ जहा पुलाओ, मुहुमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठो।सामाइयसंजए णं भंते ! किं सरागे होजा वीयरागे होजा ?, गोयमा ! सरागे होज्जा नो वीयरागे होज्जा, एवं सुहुमसंपरायसंजए, अहक्खायसंजए जहा नियंठे ३॥ सामाइयसंजमे णं भंते! किं ठियकप्पे होजा अट्ठियकप्पे होजा?,गोयमा! ठियकप्पे वा होज्जा अढियकप्पे वा होजा, छेदोवट्ठावणियसंजए पुच्छा, गोयमा ! ठियकप्पे होजा नो अहि
खल्विति ॥५॥हा, अयमर्थः-उपशान' लोभलक्षणकषायति, पञ्चयाममित्य
जहा कसायकुसील
खायसंजओ य जहाजा , एवं सुहुम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org