SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२ A ॥९०९॥ HASCARRORE अप्पाणं । धम्मंमि पंचजामे छेदोवट्ठावणो स खलु ॥२॥ परिहरइ जो विसुद्धं तु पंचयामं अणुत्तरं धम्मं । |२५ शतके तिविहेणं फासयंतो परिहारियसंजओ स खलु॥३॥ लोभाणु वेययंतो जो खलु उवसामओ व खवओ वा। उद्देशः ७ सो सुहमसंपराओ अहखाया ऊणओ किंचि ॥४॥ उवसंते खीणमि व जो खलु कम्ममि मोहणिज्जंमि । छउ सामायि. मत्थो व जिणो वा अहखाओ संजओ स खलु ॥५॥ (सूत्रं ७८६) कादिस्वरू सू७८६ __'कति णं भंते ! इत्यादि, 'सामाइयसंजए'त्ति सामायिक नाम चारित्रविशेषस्तत्प्रधानस्तेन वा संयतः सामायिकसंयतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिका, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः, 'आवकहिए यत्ति यावत्कथिकस्य-भाविव्यपदेशान्तराभावाद् यावज्जीविकस्य सामायिकस्यास्तित्वाद्यावत्कथिकः, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, साइयारे यत्ति साति|चारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगान्निरतिचारः स च शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीथयोरेव भवतीति, 'णिविसमाणए यत्ति परिहारिकतपस्तपस्यन् 'निविट्ठकाइए यत्ति निर्विशमानकानुचरक इत्यर्थः, 'संकिलि-15 |स्समाणए'त्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणए यत्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'छउमत्थे य केवली य'त्ति व्यक्तम् ॥ अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-'सामाइयंमि उगाहा, सामायिक एव ॥९०९॥ प्रतिपन्ने न तु छेपस्थापनीयादौ 'चतुर्याम' चतुर्महाव्रतम् 'अनुत्तरं धर्म' श्रमणधर्ममित्यर्थः 'त्रिविधेन'मनप्रभृतिना SAMANALISA है Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy