________________
SESLEPIACASA
मुत्कर्षतः कोटीशतपृथक्त्वमानत्वात् , 'पडिसेवणाकुसीला संखेज्जगुण'त्ति, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ?, सत्यं, किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तट्विनादिकोटीशतमानं प्रतिसेविनां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति न विरोधः, कषायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया | तेषामक्तत्वादिति ॥ ॥पञ्चविंशतितमशते षष्ठः ॥ २५-६॥
ASAASAASAS
| षष्ठोद्देशके संयतानां स्वरूपमुक्त, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-'कइ णं भंते !' इत्यादि, द इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तम्
कति णं भंते! संजया पन्नत्ता, गोयमा ! पंच संजया पं०, तं०-सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहमसंपरायसंजए अहक्खायसंजए, सामाइयसंजए णं भंते ! कतिविहे पन्नत्ते, गोय६ मा दुविहे पन्नत्ते, तंजहा-इत्तरिए य आवकहिए य, छेओवट्ठावणियसंजए णं पुच्छा, गोयमा! दुविहे प०,
तं०-सातियारे य निरतियारे य, परिहारविसुद्धियसंजए पुच्छा, गोयमा ! दुविहे पं०, तं०-णिविसमाणए य निविट्टकाइए य, सुहुमसंपरागपुच्छा, गोयमा ! दुविहे पं०, तं०-संकिलिस्समाणए य विसुद्धमाणए य, अहक्खायसंजए पुच्छा, गोयमा ! दुविहे पं०, तं०-छउमत्थे य केवली य ॥ सामाइयंमि उ कए चाउज्जामं | अणुत्तरं धम्म । तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥१॥ छेत्तूण उ परियागं पोराणं जो ठवेह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org