SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९०८ ॥ कोडसहसपुत्तं । नियंठाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं बावट्टं सतं, अट्ठसयं खवगाणं चउप्पन्नं उवसामगाणं, पुवपडिवन्नए पडुच सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं । सिणायाणं पुच्छा, गोयमा ! पडिवजमाणए पहुच सिय अत्थि सिय नत्थि, जइ अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को सेणं अट्ठसतं, पुर्वपडिवन्नए पहुंच जहन्नेणं कोडिपुहुत्तं उक्को सेणवि कोडिपुहुत्तं ॥ एएसि णं भंते! पुलागबकुसपडि सेवणा कुसीलकसायकुसील नियंठ सिणायाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा नियंठा पुलागा संखेज्जगुणा सिणाया संखेज्जगुणा बउसा संखेज्जगुणा पडि सेवणाकुसीला संखेज्जगुणा कसायकुसीला संखेज्जगुणा । सेवं भंतें ! सेवं भंतेति जाव विहरति ॥ ( सूत्रं ७८५ ) ॥ पंचवीसमसयस्स छट्टो उद्देसओ सम्मत्तो ।। २५ । ६ ॥ 'पुलाया ण' मित्यादि, ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं | ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः १, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्वि| त्रादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यत इति ॥ | अल्पबहुत्वद्वारे - 'सङ्घत्थोवा नियंठ'त्ति तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात्, 'पुलागा संखेजगुण'त्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात्, 'सिणाया संखेज्जगुण'त्ति तेषामुत्कर्षतः कोटी पृथक्त्वमानत्वात्, 'बउसा संखेज्जगुण 'ति तेषा - Jain Education International For Personal & Private Use Only २५ शतके उद्देशः ६ | पुलाकादेः संख्या सू ७८५ ॥ ९०८ ॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy