________________
4 SHAHARRUSHIRISH AIROS
होज'त्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्ख्येयेषु भागेषु स्नातको वर्तते, लोकापूरणे च सर्वलोके वर्त्तत इति ॥ स्पर्शनाद्वारे-स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमानं स्पर्शना त्ववगाढस्य तत्पार्धव|र्तिनश्चेति विशेषः॥ भावद्वारं च व्यक्तमेव ॥ परिमाणद्वारे च
पुलाया णं भंते ! एगसमएणं केवतिया होजा ? गोयमा ! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, |जइ अस्थि जहन्नेणं एक्को वा दोवा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुवपडिवन्नए पडुच्च सिय अस्थि सिय नस्थि, जई अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहत्तं । बउसा णं भंते ! एगसमएणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुवपडिवन्नए पडुच्च जहन्नेणं कोडिसंयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, एवं पडिसेवणाकुसी| लेवि । कसायकुसीलाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं |एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, पुवपडिवन्नए पडुच्च जहन्नेणं कोडिसहस्सपुहुत्तं उक्कोसेणवि
१ यद्यपि भाषापुद्गलैर्लोकव्याप्तिर्भाषाभागैः संख्येयैः संख्येयेषु लोकभागेषु अस्ति ततः अत्रापि समुद्घाते स्नातकस्य संख्ययानां भागानां | पूरणं स्यात् परं तत्र वासकत्वात् पूर्णत्वाच्च वास्यद्रव्यैलोकस्य युक्तं लोकपूरणादर्वाग् लोकसंख्येयभागानां पूरणं न चैवमत्र वासकत्वं वा-18 स्यद्रव्यपूर्णत्वं वा तेनासंख्येयेषु सर्वलोके चेति भङ्गद्वयमेव, न चात्र मथिषटुं, मथिकाले चासंख्येया एव भागा व्याप्यन्ते ततः, अत एव जैनसमुद्घातवत् भाषाद्रव्येण लोकापूर्तिर्नेष्टा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org