________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥७९८॥
पवेसणएणं पविसंति ते णं पुढविकाइया बारसएहिं नोबारसरण य समज्जिया से तेण?णं जाव समजि- P२० शतके यावि, एवं जाव वणस्सइकाइया, बेइंदिया जाव सिद्धा जहा नेरइया । एएसि णं भंते ! नेरतियाणं वारससम- त उद्देशः१० | जियाणं० सवेसि अप्पाबहुगं जहा छक्कसमज्जियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि| किं चुलसीतिसमज्जिया नोचुलसीतिसमज्जिया २ चुलसीते य नोचुलसीते य समजिया ३ चुलसीतीहिं
तादि
सू ६८७ समजिया ४ चुलसीतीहि य नोचुलसीतीए समज्जिया ५१, गोयमा ! नेरतिया चुलसीतीए समजियावि जाव चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणटेणं भंते ! एवं बुचइ जाव समजियावि?, | गोयमा ! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमज्जिया १ जे णं नेर
इया जहन्नेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते णं नेरइया नोचुलसी| तिसमजिया २ जे नेरइया चुलसीतीएणं अन्नेण य जहन्नणं एक्केण वा दोहिं वा तीहिंवा जाव उक्कोसेणं
तेसीतीएणं पवेसणएणं पविसंति ते णं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ जे णं नेरइया |णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समजिया ४ जे णं नेरइया णेगेहिं चुलसीतिएहिं अन्नेण य जहन्नेणं एकेण वा जाव उक्कोसेणं तेसीइएणं जाव पवेसणएणं पविसंति ते णं नेरतिया
॥७९८॥ चुलसीतीहि य नोचुलसीतीए य समज्जिया ५, से तेणटेणं जाव समज्जियावि, एवं जाव थणियकुमारा,15 | पुढविकाइया तहेव पच्छिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओ भंगो एवं जाव वणस्सइकाइया,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org