SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७९८॥ पवेसणएणं पविसंति ते णं पुढविकाइया बारसएहिं नोबारसरण य समज्जिया से तेण?णं जाव समजि- P२० शतके यावि, एवं जाव वणस्सइकाइया, बेइंदिया जाव सिद्धा जहा नेरइया । एएसि णं भंते ! नेरतियाणं वारससम- त उद्देशः१० | जियाणं० सवेसि अप्पाबहुगं जहा छक्कसमज्जियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि| किं चुलसीतिसमज्जिया नोचुलसीतिसमज्जिया २ चुलसीते य नोचुलसीते य समजिया ३ चुलसीतीहिं तादि सू ६८७ समजिया ४ चुलसीतीहि य नोचुलसीतीए समज्जिया ५१, गोयमा ! नेरतिया चुलसीतीए समजियावि जाव चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणटेणं भंते ! एवं बुचइ जाव समजियावि?, | गोयमा ! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमज्जिया १ जे णं नेर इया जहन्नेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते णं नेरइया नोचुलसी| तिसमजिया २ जे नेरइया चुलसीतीएणं अन्नेण य जहन्नणं एक्केण वा दोहिं वा तीहिंवा जाव उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ जे णं नेरइया |णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समजिया ४ जे णं नेरइया णेगेहिं चुलसीतिएहिं अन्नेण य जहन्नेणं एकेण वा जाव उक्कोसेणं तेसीइएणं जाव पवेसणएणं पविसंति ते णं नेरतिया ॥७९८॥ चुलसीतीहि य नोचुलसीतीए य समज्जिया ५, से तेणटेणं जाव समज्जियावि, एवं जाव थणियकुमारा,15 | पुढविकाइया तहेव पच्छिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओ भंगो एवं जाव वणस्सइकाइया, dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy