________________
चतुरग्रा भवन्ति, एवं 'सिय तेओयाओं' इत्याद्यप्यवगन्तव्यमिति ॥ उक्का द्रव्यार्थतया जीवादयः, अथ तथैव प्रदेशार्थतयोच्यन्ते-'जीवे 'मित्यादि, 'जीवपएसे पडुच कडजुम्म'त्ति असङ्ख्यातत्वादवस्थितत्वाच्च जीवप्रदेशानां चतुरन एव जीवः प्रदेशतः, 'सरीरपएसे पडुच्चे'त्यादि, औदारिकादिशरीरप्रदेशानामनन्तत्वेऽपि संयोगवियोगधर्मत्वादयु-४ | गपच्चतुर्विधता स्यात् । 'जीवा 'मित्यादि, 'ओघादेसेणवि विहाणादेसेणवि कडजुम्म'त्ति समस्तजीवानां प्रदेशा
अनन्तत्वादवस्थितत्वाच्च एकैकस्य जीवस्य प्रदेशा असङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रा एव, शरीरप्रदेशापेक्षया त्वोघादे| शेन सर्वजीवशरीरप्रदेशानामयुगपच्चातुर्विध्यमनन्तत्वेऽपि तेषां सङ्घातभेदभावेनानवस्थितत्वात् , 'विहाणादेसणं कडजुम्मावी'त्यादि, विधानादेशेनैकैकजीवशरीरस्य प्रदेशगणनायां युगपच्चातुर्विध्यं भवति, यतः कस्यापि जीवशरीरस्य कृतयुग्मप्रदेशता कस्यापि योजप्रदेशतेत्येवमादीति ॥ अथ क्षेत्रतो जीवादि तथैवाह
जीवे णं भंते । किं कडजुम्मपएसोगाढे पुच्छा, गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलिओगपएसोगाढे, एवं जाव सिद्धे । जीवा णं भंते ! किं कडजुम्मपएसोगाढा पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग० नोदावर० नो कलियोग०,विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलियोग पएसोगाढावि, नेरइयाणं पुच्छा,गोयमा! ओघादेसेणं सिय कडजुम्मपएसोगाढा जाव सिय कलियोगपएसोगाढा, विहाणादसेणं कडजुम्मपएसोगाढावि जाव कलियोगपएसोगाढावि, एवं एगिंदियसिद्धवजा सबेवि, सिद्धा एगिदियाय जहा जीवा।जीवे णं भंते! किं कडजुम्मसमयहितीए जाव सियक० पुच्छा,गोयमा! कड-2
dain Education International
For Personal & Private Use Only
www.jainelibrary.org