________________
व्याख्या
एवं नेरइएवि एवं जाव सिद्धे । जीवा णं भंते ! दबट्टयाए किं कडजुम्मा ? पुच्छा, गोयमा! ओघादेसेणं
कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावरजुम्मा प्रज्ञप्तिः
| २५ शतके
उद्देशः४ अभयदेवी- कलियोगा, नेरइया णं भंते ! दवट्ठयाए पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, द्रव्यप्रदेया वृत्तिः२/ * विहाणादेसेणं णो कडजुम्मा णो तेयोगा णो दावरजुम्मा कलिओगा एवं जाव सिहा ॥ जीवे णं भंते ! पए- | शार्थ तया ८७४॥
सट्टयाए किं कड० पुच्छा, गोयमा ! जीवपएसे पडुच्च कडजुम्मे नो तेयोगे नो दावर० नो कलियोगे, सरीर- कृतयुग्मा
पएसे पडुच्च० सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए । सिद्धे णं भंते ! पएस० किं कडजु- दिसू७३५ *म्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए । जीवा णं भंते ! पएसट्टयाए कि
कडजुम्मे ? पुच्छा, गोयमा ! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो 8 दावर० नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसणं कडजुम्मावि जाव कलियोगावि, एवं नेरइयावि, एवं जाव वेमाणिया। सिद्धा णं भंते ! पुच्छा, गोयमा ! | ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावरजुम्मा नो कलिओगा ॥ (सूत्रं ७३५)
'जीवे ण'मित्यादि, द्रव्यार्थतयैको जीवः एकमेव द्रव्यं तस्मात्कल्योजो न शेषाः । 'जीवा 'मित्यादि, जीवा अवस्थितानन्तत्वादोघादेशेन-सामान्यतः कृतयुग्माः, 'विहाणादेसेणं ति भेदप्रकारेणैकैकश इत्यर्थः कल्योजा एकत्वात्तत्स्वरू
॥८७४॥ पस्य । 'नेरइया णमित्यादौ 'ओघादेसेणं'ति सर्व एव परिगण्यमानाः 'सिय कडजुम्म'त्ति कदाचिच्चतुष्कापहारेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org