SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ SHOSHSHSHSHAUSASIS नन्तत्वात्कृतयुग्मतैव, 'पोग्गलत्थिकाए' इत्यादि, पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाचातुर्विध्यमध्ये यं, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृतयुग्मत्वमत एवाह-'अद्धासमए जहा जीवत्थिकाए'त्ति ॥ ४ उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते-'धम्मत्थी'त्यादि, सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतया। अव-13 स्थितासङ्ख्यातप्रदेशत्वादवस्थितानन्तप्रदेशत्वाच्चेति ॥ अथैतेषामेवाल्पबहुत्वमुच्यते-'एएसि ण' मित्यादि, 'जहा बहुवत्तवयाए'त्ति यथा प्रज्ञापनायास्तृतीयपदे, तच्चैवमर्थतः-धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्या एकैकद्रव्यरूपत्वात् , तदन्यापेक्षया चाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात् , एवं पुद्गलास्तिकायाद्धासमयाः, प्रदेशार्थचि. न्तायां त्वाद्यौ प्रत्येकमसङ्ख्येयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोको च, जीवपुरलाद्धासमयाकाशास्तिकायास्तु क्रमेणानन्तगुणा इत्यादि ॥ अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभिः प्ररूपयन्नाह–'धम्मस्थिकाए' इत्यादि, 'असंखेजपएसोगाढे-' त्ति असङ्ख्यातेषु लोकाकाशप्रदेशेष्ववगाढोऽसौ लोकाकाशप्रमाणत्वात्तस्येति, 'कडजुम्मपएसोगाढे'त्ति लोकस्यावस्थितासङ्ख्येयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन च धर्मास्तिकायस्यापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोका| वगाहित्वात्तेषां नवरमाकाशास्तिकायस्यावस्थितानन्तप्रदेशत्वादास्मावगाहित्वाच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चावस्थितासङ्ख्येयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति । अथावगाहप्रस्तावादिदमाह-'इमा 'मित्यादि ॥ अथ कृतयुग्मादिभिरेव जीवादीनि षड्विंशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाह जीवे णं भंते ! दवट्टयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy