________________
RA
व्याख्या- थिकायअधम्मत्थिकाय जाव अद्धासमयाणं दबट्टयाए० एएसिणं अप्पाबहुगंजहा बहुवत्तवयाए तहेव निर- २५ शतके प्रज्ञप्तिः वसेसं ॥ धम्मत्थिकाए णं भंते ! किं ओगाढे अणोगाढे ?, गोयमा ! ओगाढे नो अणोगाढे, जइ ओगाढे किं उद्देशः ४ अभयदेवी- संखेजपएसोगाढे असंखेजपएसोगाढे अणंतपएसोगाढे ?, गोयमा! नो संखेजपएसोगाढे असंखेजपएसोगाढे कृतयुग्माया वृत्तिः२ |नो अणंतपएसोगाढे, जइ असंखेजपएसोगाढे किं कडजुम्मपएसोगाढे ? पुच्छा, गोयमा ! कडजुम्मपएसोगा
दिसू७३४ ॥८७३॥
ढे नो तेओगे नो दावरजुम्मे नो कलियोगपएसोगाढे, एवं अधम्मत्थिकायेवि, एवं आगासत्थिकायेवि, जीवथिकाये पुग्गलत्थिकाये अद्धासमए एवं चेव ॥ इमाणं भंते ! रयणप्पभा पुढवी किं ओगाढा अणोगाढा
जहेव धम्मत्थिकाए एवं जाव अहेसत्तमा, सोहम्मे एवं चेव, एवं जाव ईसिपम्भारा पुढवी ॥ (सूत्रं ७३४)51 दा 'कति ण'मित्यादि, 'जुम्म'त्ति सज्ञाशब्दत्वाद्राशिविशेषाः । 'नेरइयाणं भंते ! कइ जुम्मा ?' इत्यादौ 'अहो तहेवत्ति स चार्थः–'जेणं नेरइया चउक्कएणं अवहारेणं २ अवहीरमाणा २ चउपजवसिया ते णं नेरइया कडजुम्मे'त्यादि । इति । वनस्पतिकायिकसूत्रे 'उववायं पडुच्च'त्ति, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एव प्राप्नुवन्ति तथाऽपि गत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयोगपद्येन भवतीत्युच्यते, उद्वर्तनामप्य ङ्गीकृत्य स्पादेतत् केवलं सेह न विवक्षितेति ॥ अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह-'कतिविहा णं है
॥८७३॥ भंते ! सबदवा' इत्यादि, तत्र 'कतिविधानि' कतिस्वभावानि कतीत्यर्थः, 'धम्मत्थिकाए 'मित्यादि 'कलियोगे'त्ति एकत्वाद्धम्मोस्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, 'जीवत्थी'त्यादि, जीवद्रव्याणामवस्थिता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org