________________
GOOD
तृतीयोद्देशके संस्थानादीनां परिमाणमुक्तं, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
कति णं भंते ! जुम्मा पन्नत्ता ?, गोयमा ! चत्तारि जुम्मा पं०, तं०-कडजुम्मे जाव कलिओगे, से केण एवं वु० चत्तारि जुम्मा पं० कडजुम्मे जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाव से तेण गोयमा! एवं वु। नेरइयाणं भंते ! कति जुम्मा प०?, गोयमा ! चत्तारि जुम्मा पं०, तंजहा-कडजुम्मे जाव कलियोए, से केण एवं वु. नेरइयाणं चत्तारि जुम्मा ५०, तं०-कडजुम्मे अट्ठो तहेव एवं जाव वाउकाइयाणं, वणस्सइकाइयाणं भंते ! पुच्छा, गोयमा ! वणस्सइकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा, से केणडे एवं वुचा वणस्सइकाइया जाव कलियोगा?, गोयमा! उववायं पडुच, से तेणटेणं तं चेव, बेंदियाणं जहा नेरइयाणं एवं जाव वेमाणिक, सिद्धाणं जहा वणस्सइकाइयाणं ॥ कतिविहा णं भंते ! सबदवा प०१, गोयमा ! छविहा सव्वद्या प० तंजहा-धम्मत्थिकाए अधम्मत्थिकाए जाव अद्धासमए । धम्मत्थिकाए णं भंते ! दवट्टयाए किं कडजुम्मे जाव कलिओगे?, गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलिओए, एवं अहम्मत्थिकाएवि, एवं आगासत्थिकाएवि, जीवत्थिकाए णं भंते ! पुच्छा, गोयमा! कडजुम्मे नो तेयोये नो दावरजुम्मे नो कलियोये, पोग्गलत्थिकाए णं भंते ! पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलियोगे, अद्धासमये जहा जीवत्थिकाए ॥ धम्मत्थिकाए णं भंते ! पएसट्टयाए किं कडजुम्मे ? पुच्छा, 8 गोयमा ! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए ॥ एएसि णं भंते ! धम्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org