SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ व्याख्याएगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवे उज्जुयं विउविस्सामीति १८ शतके प्रज्ञप्तिः | उजुयं विउवइ वंकं विउविस्सामीति वंकं विउच्वइ जं जहा इच्छइ तं तहा विउच्चइ एगे असुरकुमारे देवे | उद्देशः५ अभयदेवी- | उज्जुयं विउविस्सामीति व विउच्चइ व विउविस्सामीति उज्जुयं विउबइ जं जहा इच्छति णो तं तहा विउ नारकयोर्मया वृत्तिः२/ हाल्पवेदना बइ से कहमेयं भंते ! एवं ?, गोयमा ! असुरकुमारा देवा दुविहा पं०, तं०-मायिमिच्छदिहिउववन्नगा य |दि वेद्यमान ॥७४७॥ 8| अमायिसम्मविट्ठीउववन्नगा य, तत्थ णं जे से मायिमिच्छादिविउववन्नए असुरकुमारे देवे से णं उजुयं पुरस्कृतायुविउविस्सामीति वकं विउच्वति जाव णो तं तहा विउच्वइ, तत्थ णं जे से अमायिसम्मदिहिउववन्नए असुर- षी ऋज्वीतकुमारे देवे से उज्जुयं विउ. जाव तं तहा विउच्वइ ।दो भंते! नागकुमारा एवं चेव एवं जाव थणियवाणमं० रावैक्रिया सू ६२७जोइसि० वेमाणिया एवं चेव ॥ सेवं भंते ! २ त्ति ॥ (सूत्रं ६२९)॥१८-५॥ ६२९ || 'नेरइए ण'मित्यादि, एतच्च व्यक्तमेव ॥ पूर्वमायुःप्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुर-18 कुमारा इत्यादि, यच्चेह मायिमिथ्यादृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि वङ्कविकुर्वणं भवति तन्मायामिथ्यात्वप्रत्ययकर्मप्रभावात् , अमायिसम्यग्दृष्टीनां तु यथेच्छ विकुर्वणा भवति तदार्जवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति ॥ ॥७४७॥ अष्टादशशते पञ्चमः ॥ १८-५॥ OROSHASHSSHOSES Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy