________________
पञ्चमोद्देशकेऽसुरादीनां सचेतनानामनेकस्वभावतोक्ता, षष्ठे तु गुडादीनामचेतनानां सचेतनानां च सोच्यते इत्येवं
सम्बद्धस्यास्येदमादिसूत्रम् -
फाणियगुले णं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते ?, गोयमा ! एत्थ णं दो नया भवंति, तं० - निच्छइयनए य वावहारियनए य, वावहारियनयस्स गोड्डे फाणियगुले नेच्छइयनयस्स पंचवन्ने | दुगंधे पंचर से अट्ठफासे प० । भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा ! एत्थ णं दो नया भवति, तं०निच्छाइयनए य वावहारियन ए य, वावहारियनयस्स कालए भमरे नेच्छइयनयस्स पंचवन्ने जाव अट्ठफासे पं० । | सुयपिच्छे णं भंते ! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे नेच्छइयनयस्स पंचवण्णे सेसं तं चेव, एवं एएणं अभिलावेणं लोहिया मंजिट्टिया पीतिया हालिद्दा सुकिल्लए संखे सुब्भिगंधे कोट्ठे दुब्भिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कविट्ठे अंबा अंबिलिया महुरे खंडे कक्खडे वहरे मउए नवणीए गरुए अए लहुए उलुयपत्ते सीए हिमे उसिणे अगणिकाए णिद्धे तेल्ले, छारिया णं भंते ! पुच्छा, गोयमा ! एत्थ दो नया भवंति, तं०- निच्छइयनए य ववहारियनए य, ववहारियनयस्स लुक्खा छारिया नेच्छाइयनयस्स पंचवन्ना जाव अट्ठफासा पन्नत्ता (सूत्रं ३३० ) ॥
'फाणिए 'त्यादि, 'फाणियगुले णं'ति द्रवगुडः 'गोड्डे' त्ति गौल्यं - गौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org