________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥७४८॥
हि लोकसंव्यवहारपरत्वात् तदेव तत्राभ्युपगच्छति शेषरसवर्णादीस्तु सतोऽप्युपेक्षत इति, 'निच्छइयनयस्स'त्ति नैश्चयि- १८ शतके कनयस्य मतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति ॥
| उद्देशः ६ परमाणुपोग्गले णं भंते ! कतिवन्ने जाव कतिफासे पन्नत्ते ?, गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे निश्चयेतरा पन्नत्ते ॥ दुपएसिए णं भंते ! खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने सिय दुवन्ने सिय एग गंधे सिय
भ्यां गोल्या || दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय तिफासे सिय चउफासे पन्नत्ते, एवं तिपएसिएवि, नवरं
दिवर्णादि
परमाण्वादि सिय एगवने सिय दुवन्ने सिय तिवन्ने, एवं रसेसुवि, सेसं जहा दुपएसियस्स, एवं चउपएसिएवि नवरं सिय
वर्णादिसू एगवन्ने जाव सिय चउवन्ने, एवं रसेसुवि सेसं तं चेव, एवं पंचपएसिएवि, नवरं सिय एगवन्ने जाव सिय
६३०-६३१ पंचवन्ने, एवं रसेसुवि गंधफासा तहेव, जहा पंचपएसिओ एवं जाव असंखेजपएसिओ॥ सुहुमपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने जहा पंचपएसिए तहेव निरवसेसं, बादरपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे जावर सिय पंचरसे सिय चउफासे जाव सिय अट्ठफासे प० ॥ सेवं भंते ! २ति॥(सूत्रं ६३१)॥१८-६॥ __ 'परमाणुपोग्गले ण'मित्यादि, इह च वर्णगन्धरसेषु पञ्च द्वौ पञ्च च विकल्पाः 'दुफासे'त्ति स्निग्धरूक्षशीतोष्णस्पर्शा-दा
॥७४८॥ नामन्यताविरुद्धस्पर्शवययुक्त इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयो उष्णस्निग्धयोः उष्णरूक्षयोश्च । सम्बन्धादिति ॥ 'दुपपसिष णमित्यादि, 'सिय एमवोति योरपि प्रदेशयोरेकवर्णत्वाद, इह च पञ्च विकल्पाः,
445CARRIAL
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org