SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ व्याख्या- |पन्नत्ता, तंजहा-अत्थेगइया समाउया समोववन्नगा १ अत्थेगइया समाउया विसमोववन्नगा २ अत्थेगइया ३४ शतके प्रज्ञप्तिः विसमाउया समोववन्नगा ३ अत्थेगइया विसमाउया विसमोववन्नगा४, तत्थ णं जे ते समाउया समोववन्नगा उद्दे.१अधः अभयदेवी- ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति १ तत्थ णं जेते समाउया विसमोववन्नगा ते णंतुल्लद्वितीया पृथ्व्यादी. या वृत्तिः२|| 8 वेमायविसेसाहियं कम्मं पकरेंति २ तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसे नामूर्धा साहियं कम्मं पकरेंति ३ तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायढिइया वेमायविसेसाहियं ॥९६०॥ दावुत्पादः सू ८५१ कम्मं पकरेंति ४, से तेणटेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेंति ॥ सेवं भंते ! २ जाव विहरति ॥ (सूत्रं ८५१) ॥ ३४॥१॥ __ 'अपजत्तमुहुमत्यादि, 'अहोलोयखेत्तनालीए'त्ति अधोलोकलक्षणे क्षेत्रे या नाडी-त्रसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या बहिः पूर्वादिदिशि मृत्वैकेन नाडीमध्ये प्रविष्टो द्वितीये समये ऊर्ध्व गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा | तृतीयसमये उत्पद्यत इति, 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमाया ID९६०॥ मुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्दू गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृकात्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गतिः सम्भवति, यदाऽधोलोककोणादू लोककोण एवोत्पत्तव्यं भवतीति, टू भवन्ति चात्र गाथाः-"सुत्ते चउसमयाओ नत्थि गई उ परा विणिहिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई 'चउसमइएलाये ऊर्ध्व गतश्चमोलोककोणा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy