SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 18| हाणाई भवंति तं०-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अणेगसयजाव किच्चा जाई इमाई वमस्सइवि. हाणाई भवंति, तं०-रुकखाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसय जाव पचायाइस्सइ, उस्सन्नं च | कडयरुक्खेसु कडुयवल्लीसु सबथवि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति. तंजहा-पाईणवायाणं जाव सुद्धवायाणं तेसु अणेगसयसहस्सजाव किच्चा जाई इमाई तेउकाइयविहा| णाई भवंति, तं०-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह० जाव किच्चा जाई इमाई आ|उक्काइयविहाणाई भवंति, तं-उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पचायातिस्सइ, उस्सण्णं |च णं खारोदएसु खातोदएसु, सवत्थवि णं सत्थवज्झे जाव किया जाइं इमाइं पुढविकाइयविहाणाई भवंति, तं.-पुढवीणं सकराणं जाव सूरकंताणं, तेसु अणेगसयजाव पच्चायाहिति, उस्सन्नं च णं खरबायरपुढविक्काइएम. सवत्थवि णं सत्थवझे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए उववजिहिह, तत्थवि णं सत्थवज्झे जाव किच्चा दुचंपि रायगिहे नगरे अंतोखरियत्ताए उववजिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा (सूत्रं ५५९)॥ __'सत्थवझेत्ति शस्त्रवध्यः सन् 'दाहवतीए'त्ति दाहोत्पत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पादितः, यदाह-"अस्सण्णी खलु पढम दोच्चं च सिरीसिवा तइय पक्खी । सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं ॥१॥ छढेि च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं ॥"[ असंज्ञिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी पंचमी पुनः HACE ASSESSMUSSOS dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy