________________
-
-
व्याख्या-18|| पृथ्वीमुरगाः ॥१॥ षष्ठी च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम् ॥] इति, 'खहचरविहाणाईति इह विधानानि-भेदाः||||१५ गोशाप्रज्ञप्तिः
'चम्मपक्खीणं'ति वल्गुलीप्रभृतीनां 'लोमपक्खीणं'ति हंसप्रभृतीनां 'समुग्गपक्खीणं ति समुद्गकाकारपक्षवतां मनु- लकशतं अभयदेवी- ष्यक्षेत्रबहिर्वतिनां विययपक्खीणं ति विस्तारितपक्षवतां समयक्षेत्रबहिर्वतिनामेवेति 'अणेगसयसहस्सखुत्तो'इत्यादि तु
गोशालकया वृत्तिः२ | यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् , यदाह-'पंचिंदियतिरिय
स्य संसारे
भ्रमणं ॥६९॥ नरा सत्तट्ठभवा भवग्गहेण" [ पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः] त्ति 'जहा पन्नवणापए'त्ति. प्रज्ञापनायाः
सू ५५९ प्रथमपदे, तत्र चैवमिदं-'सरडाणं सल्लाण'मित्यादि । 'एगखुराण'ति अश्वादीनां 'दुखुराणं ति गवादीनां 'गंडीपयाणं'ति हस्त्यादीनां 'सणहप्पयाणं ति सनखपदानां सिंहादिनखराणां 'कच्छभाणंति इह यावत्करणादिदं दृश्य|'गाहाणं मगराणं पोत्तियाणं इत्यत्र 'जहा पन्नवणापए'त्ति अनेन यत्सूचितं तदिदं-'मच्छियाणं गमसियाण'मित्यादि, 'उवचियाणं' इह यावत्करणादिदं दृश्यं-रोहिणियाणं कुंथणं पिविलियाण'मित्यादि, 'पुलाकिमियाण'मि-2 त्यत्र यावत्करणादिदं दृश्यं-'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण'मित्यादि, 'रुक्खाणंति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुबीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणं ति वृन्ताकीप्रभृतीनां यावकरणादिदं दृश्य-गुम्माणं लयाणं वल्लीणं पञ्चगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं'ति तत्र |
॥६९२॥ | 'गुल्मानां' नवमालिकाप्रभृतीनां 'लतानां' पद्मलतादीनां 'वल्लीनां' पुष्पफलीप्रभृतीनां 'पर्वकाणाम्' इक्षुप्रभृतीनां 'तृणानां' दर्भकुशादीनां 'वलयानां' तालतमालादीनां 'हरितानाम्' अध्यारोहकतन्दुलीयकादीनाम् 'औषधीनां' शालिगोधूमप्रभृतीनां
SARLASSASSASS
dain Education International
For Personal & Private Use Only
Nagainelibrary.org