________________
|१५गोशा| लकशते तेजोलेश्यामोचनं
सू ५५३
व्याख्या-15
|| णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोतिजमाणे जाव निप्पट्टपसिण प्रज्ञप्तिः वागरणे कीरमाणे आसुरुत्तेजाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं अभयदेवी- वा वाबाहं वा उप्पाएत्तए छविच्छेदं वा करेत्तए, तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणहिं या वृत्तिः२४ निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिजमाणं धम्मिएणं
पडोयारेण य पडोयारेजमाणं अहेहि य हेऊहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणं ॥६७९॥
निग्गंथाणं सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति पा० २ गोसालस्स मंखलिपुत्तस्स अंतियाओ आयाए अवकमंति आयाए अवक्कमित्ता २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति ते. समणं भगवं महावीरं तिक्खुत्तो आ० २ वंदति नमं० २ समणं भगवं महावीरं उवसंपजित्ताणं विहरंति, अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपजित्ताणं विहरति । तए णं से गोसाले मखलिपुत्ते जस्सट्टाए हवमागए तमढे असाहेमाणे रुदाई पलोएमाणे दीहुण्हाई नीसासमाणे दाढियाए लोमाए लंचमाणे अवडं कंड़यमाणे पुयलिं पप्फोडेमाणे हत्थे विणिचुणमाणे दोहिवि पाएहिं भूमि कोहेमाणे हाहा अहो ! हओऽहमस्सीतिकट्ट समणस्स भ० महा० अंतियाओ कोट्टयाओ चेइयाओं पडिनिक्खमति प०२ जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ ते०२ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मजपाणगं पियमाणे अभिक्खणं
॥६७९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org