________________
पत्तरासीइ वा तपास अगणिपरिणामित निसिरेत्ता
तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ, एवं खलु-देवाणुप्पिया ! सावत्थीए नगरीए बहिया कोहए चेइए दुवे जिणा संलवंति, एगे वयंति-तुमं पुर्वि कालं करेस्ससि एगे वदंति तुमं पुर्वि कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी, तत्थ णं जे से अहप्पहाणे जणे से वदति-समणेभगवं महावीरे सम्मावादीगोसाले मंखलिपुत्ते मिच्छावादी, अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-अज्जो ! से जहानामए तणरासीइ वा कट्टरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा भुसरासीइ वा गोमयरासीइ वा अवकररासीइ वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेये गयतेये नहतेये भट्टतेये लुसतेए विणढतेये जाव एवामेव गोसाले मंख लिपुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणढतेये जाए, तंछदेणं अजो! तुझे गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह धम्मि०२ धम्मियाए पडिसारणाए पडिसारेह धम्मि०२ धम्मिएणं पडोयारेणं पडोयारेह धम्मि०२ अद्वेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वदति नमसंति वं० न० जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति तेणेव | २ गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएति ध०२ धम्मियाए पडिसाहरणाए पडिसाहरेंति ध० २ धम्मिएणं पडोयारेणं पडोयारेति ध०२ अडेहि य हेहि य कारणेहि य जाव वागरणं वागरेंति । तए
dain Education International
For Personal & Private Use Only
www.jainelibrary.org