SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६७८ ॥ वा तं चैव जाव पज्जुवासेइ, किमंग पुण गोसाला ! तुमं मए चेव पचाविए जाव मए चैव बहुस्सुईकए ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना, तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावी| रेणं एवं वृत्ते समाणे आसुरुते ५ तेयासमुग्धाएणं समोहन्नइ तेया० सत्तट्ठ पयाई पचोसकर २ समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए वाउक्कलियाइ वा वायमंडलियाइ वा | सेलंसि वा कुडुंसि वा थंभंसि वा थूभंसि वा आवरिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थेव णो | कमति नो पक्कमति एवामेव गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए | सरीरगंसि निसिट्टे समाणे से णं तत्थ नो कमति नो पक्कमति अंचि (यंचि) करेंति अंचि० २ आयाहिणपयाहिणं करेति आ० २ उद्धं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स | सरीरगं अणुडहमाणे २ अंतो २ अणुप्पविट्ठे, तए णं से गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं वयासी तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि अन्नं अन्नाई सोलस वासाइं जिणे सुहत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, Jain Education International For Personal & Private Use Only १५ गोशालकशते तेजोलेश्या मोचनं सू५५३ ॥६७८॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy