________________
वया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अन्ना, तए णं से गोसाले मंखलिपुत्ते सवाणुभूतिणाम अणगारेणं एवं वुत्ते समाणे आसुरुत्ते ५ सवाणुभूति अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं जाव भासरासिं करेति,तए णं से गोसाले मंखलिपुत्ते सवाणुभूति अणगारं तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेत्ता दोचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नस्थि । तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुणक्खत्ते णामं अणगारे पगइभदए विणीए धम्मायरियाणुरागेणं जहा सवाणुभूती तहेव जाव सच्चेव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं
तेएणं परिताविएसमाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छहरसमणं भगवन्तं महावीरं तिक्खुत्तो२ हवंदइ नमसइ २ सयमेव पंच महत्वयाई आरुभति स०२ समणाय समणीओ य खामेइ सम०२ आलोइयपडि
कंते समाहिपत्ते आणुपुच्चीए कालगए। तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परि
तावेत्ता तचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सवंतं चेव जाव सुहं नत्थि । तएणं दासमणे भगवं महावीरे गोसालं मखलिपुत्त एवं वयासी-जेवि ताव गोसाला!तहारुवस्ससमणस्स वामाहणस्स
Jain Education International
For Personal & Private Use Only
www.janelibrary.org