SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १५ गोशालकशते | स्तेनदृष्टान्तः आक्रोशःतेजोलेश्यामोचनं सू ५५१५५३ व्याख्या- गामेल्लएहिं परन्भमाणे प० २ कत्थय गर्छ वा दरिं वा दुग्गं वा णिन्नं वा पव्वयं वा विसमं वा अणस्सादेमाणे प्रज्ञप्तिः एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिट्ठज्जा से अभयदेवी-IG णं अणावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छण्णे य पच्छण्णमिति अप्पाणं मन्नति अणिलुके णिलुकया वृत्तिः२ | मिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवामेव तुमंपि गोसाला! अणन्ने संते अन्न॥६७७॥ | मिति अप्पाणं उपलभसि तं मा एवं गोसाला ! नारिहसि गोसाला ! सच्चेव ते सा छाया नो अन्ना (सूत्रं ५५१)।तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहिं आउसणाहि आउसति उच्चा० २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्सा उच्चावयाहिं निभंछणाहिं निभंछेति उ०२ उच्चावयाहिं निच्छोडणाहिं निच्छोडेति उ.२ एवं वयासी-नद्वेसि कदाइ विणद्वेसि कदाइ भट्ठोऽसि कयाइ नढविणडे भट्टेसि कदायि अन्ज ! न भवसि नाहि ते ममाहिंतो सुहमत्थि (सूत्रं ५५२)। तेणं कालेणं २ समणसं भगवओ म० अंतेवासी पाईणजाणवए सवाणुभूती णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणरागेणं एयमझु असद्दहमाणे उट्ठाए उट्टेति उ०२ जेणेव गोसाले मंखलिपुत्ते तेणेव उवा० २ गोसालं मखलिपुत्तं एवं वयासी-जेवि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुवयणं निसामेति सेवि ताव वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेइयं पजुवासइ किमंग पुण तुमं गोसाला! भगवया चेव पवाविए भग OSALISERERASIESKOSHAREX ॥६७७) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy