________________
गायमाणे अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं महियापाणएणं आयंचणिउद्एणं गायाइं परिसिंचमाणे विहरति (सूत्रं ५५३) । अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी- जावतिएणं अज्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे | से णं अलाहि पज्जन्ते सोलसण्हं जणवयाणं, तं०- अंगाणं बंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं वत्थाणं कोत्थाणं पादाणं लाढाणं वजाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए | उच्छादणयाए भासीकरणयाए, जंपिय अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरइ तस्सवि य णं वज्जस्स पच्छादणट्टयाए इमाई अट्ठ चरिमाई पन्नवेति, तंजहा- चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलि - कम्मे चरिमे पोक्खलसंवहए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे | ओसप्पिणीए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्संति, जंपि य अज्जो ! | गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदरणं गायाई परिसिंचमाणे विहरइ तस्सवि यणं वज्जस्स पच्छादणट्टयाए इमाई चत्तारि पाणगाई पन्नवेति, से किं तं पाणए ?, पाणए चउविहे पन्नत्ते, तंजहागोए हत्थमद्दियए आयवतत्तए सिलाप भट्ठए, सेत्तं पाणए, से किं तं अपाणए ?, अपाण वि पण्णत्ते, तंजहा - थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए १, २ जण्णं दाथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org