________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६७३ ॥
'स्तूयन्ते' अभिष्यन्ते - अभिनन्द्यन्ते, क्वचित् परिभमन्तीति दृश्यते, व्यक्तं चैतदिति, एतदेव दर्शयति - ' इति खल्वि' - त्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, 'तं'ति तस्मादिति निगमनं, 'तवेणं तेएणं'ति तपोजन्यं तेजस्तप एव वा तेन 'तेजसा' तेजोलेश्यया 'जहा वा वालेणं'ति यथैव 'ब्यालेन' भुजगेन 'सारक्खामि'त्ति संरक्षामि दाहभयात् 'संगोवयामि'त्ति संगोपयामि क्षेमस्थानप्रापणेन ।
जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमहं परिकहेइ तावं च णं से गोसाले मंख० पु० हालाह० कुं० कुंभकारावणाओ पडिनि० पडिनि० आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थि नगरिं मज्झंमज्झेणं निग्ग० २ जेणेव कोट्ठए चेहए जेणेव समणे भ० महा० | तेणेव उवा० ते० २ समणस्स भ० म० अदूरसामंते ठिच्चा समणं भ० महा० एवं वयासी मुहु णं आउसो ! कासवा ! ममं एवं वयासी साहू णं आउसो ! कासवा ! ममं एवं वयासी- गोसाले मंखलिपुत्ते ममं धम्मंतेवासी गोसाले० २, जेणं से मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे | कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववन्ने, अहन्नं उदाइनामं कुंडियायणीए अज्जुणस्स गोयमपुत्तस्स | सरीरगं विप्पजहामि, अ० २ गोसालस्स मंखलिपुत्तस्स सरीरगं अणुष्पविसामि गो० २ इमं सत्तमं पट्टपरिहारं परिहरामि, जेवि आई आउसो ! कासवा ! अम्हं समयंसि केइ सिज्झिसु वा सिज्झति वा सिज्झि|स्संति वा सत्रे ते चउरासीतिं महाकप्पसय सहस्साइं सत्त दिवे सत्त संजूहे सत्त संनिगन्भे सत्त पट्टप
Jain Education International
For Personal & Private Use Only
१५ गोशालकशते
परावृत्त
परिहारः
सू५५०
॥६७३॥
www.jainelibrary.org