________________
व्याख्या
वणे जेणेव इहं तेणेव हवमागए, से नूणं ते अयंपुला ! अहे सम?, हंता अस्थि, जंपि य अयंपुला ! तव प्रज्ञप्तिः | धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए अभयदेवी- जाव अंजलिं करेमाणे विहरति तत्थवि णं भगवं इमाई अह चरिमाइं पनवेति, तं०-चरिमे पाणे जाव अंतं या वृत्तिः२॥ करेस्सति, जेवि य अयंपुला ! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलयाए णं मट्टिया
जाव विहरति तत्थवि णं भंते ! इमाइं चत्तारि पाणगाइं चत्तारि अपाणगाई पनवेति, से किं तं पाणए ? २ ॥६८१॥
जाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुम अयंपुला ! एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मखलिपुत्ते इमं एयारूवं वागरणं वागरित्तएत्ति, तए णं से अयंपुले आजीवियोवासए आजीविएहि थेरेहिं एवं वुत्ते समाणे हद्वतुढे उट्ठाए उट्टेति उ०२ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारं कुव्वइ, तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ सं०२ अंबकूणगंएगंतमंते एडेइ, तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेल उवाग० तेणेव०२ गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासति, अयंपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासीसे नूणं अयंपुला ! पुचरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हवमागए, से नूणं अयंपुला ! अढे समठे, हंता अस्थि, तं नो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला पन्नत्ता ?,
१४ गोशालकशते गोशालतेजोलेश्याशक्तिःचरमाष्टकमयंपुलागमश्च सू ५५४
CAMSANCCORRORS
॥६८१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org