________________
वंसीमूलसंठिया हल्ला पण्णत्ता, वीणं वाएहि रे वीरगा वी० २, तए णं से अयंपुले आजीवियोवासए गोसालेणं मंख लिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हद्दतुढे जाव हियए गोसालं मंखलिपुत्तं वं० न०२पसिणाई पु०प०२ अट्ठाई परियादियइ अ० २ उट्ठाए उट्टेति उ०२ गोसालं मंखलिपुत्तं वं० न०२ जाव पडिगए। तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोकद २ आजीविए थेरे सद्दावेइ आ०२ एवं वयासी-तुज्झे णं देवाणुप्पिया! ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणं ण्हाणेह सु०२ पम्हलसुकुमालाए गंधकासाईए गायाई लूहेह गा०२ सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह स. २ महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह०२ सवालंकारविभूसियं करेह स०२ पुरिससहस्सवाहिणिं सीयं दूरूहेह पुरि०२ सावत्थीए नयरीए सिंघाडगजावपहेसु महया महया सद्देणं उग्घोसेमाणा एवं वदह-एवं खलु | देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सबदुक्खप्पहीणे इड्डिसक्कारसमुदएणं मम सरीरगस्स णीहरणं करेह, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमढे विणएणं पडिसुणेति (सूत्रं५५४)।तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे
अन्भत्थिए जाव समुप्पज्जित्था-णो खलु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणं विहरति, अहं णं | गोसाले चेव मंखलिपुत्तेसमणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org