________________
ओवासगस्स दोचंपि अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उत्पन्ननाणदंसणधरे जाव सङ्घन्नू सङ्घदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएतिकड एवं संपेहेति एवं० २ कल्लं जाव जलते पहाए कयजाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति सा० २ पायविहारचारेणं सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवाग० २ पासह गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकमं करेमाणं सीयलयाएणं मट्टिया जाव गायाई परिसिंचमाणं पासइ २ लजिए | विलिए विड्डे सणियं २ पच्चोसक्कर, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसकमाणं पासइ पा० २ एवं वयासी- एहि ताव अयंपुला ! एतओ, तए णं से अयंपुले आजीवियोवासए आजीवि | यथेरेहिं एवं वृत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ तेणेव० २ आजीविए थेरे वंदति नमं|सति २ नच्चासन्ने जाव पज्जुवासइ, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं व०-से नूणं ते अयंपुला ! पुचरत्तावरप्त्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता ?, तए णं तव अयंपुला ! दोचंपि अय| मेया० तं चैव सर्व्वं भाणियवं जाव सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org