________________
व्याख्या- 'अहे त्यादि, 'णणत्थ आयाए परिणमंति'त्ति नान्यत्रात्मनःपरिणमन्ति-आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मप्रज्ञप्तिः पर्यायत्वादेषां, पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादात्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः ॥ अभयदेवी
अनन्तरं प्राणातिपातादयो जीवधाश्चिन्तिताः, अथ कथञ्चित्तद्धर्मा एव वर्णादयश्चिन्त्यन्तेया वृत्तिः२
__ जीवे णं भंते ! गभं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओणं जए णो ॥७७७॥ द अकम्मओ विभत्तिभावं परिणमति । सेवं भंते ! २त्ति जाव विहरति (सूत्रं ६६६) २०-३ ॥
'जीवे ण'मित्यादि, जीवो हि गर्भे उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च || वर्णादियुक्तानि तदव्यतिरिक्तश्च कथश्चिजीवोऽत उच्यते-'कतिवन्न'मित्यादि, 'एवं जहे'त्यादिना चेदं सूचितं-'कतिरसं कतिफासं परिणामं परिणमति ?, गोयमा ! पंचवन्नं पंचरसं दुगंधं अट्ठफासं परिणामं परिणमती'त्यादि, व्याख्या चास्य पूर्ववदेवेति ॥ विंशतितमशते तृतीयः॥ २०-३॥
HORRORISSARDAREKAR
२० शतके | उद्देशः ३ प्राणातिपातादीनामा| त्मपरिणामता सू६६५ गभव्युक्रम सू६६६
॥७७७॥
तृतीये परिणाम उक्तश्चतुर्थे तु परिणामाधिकारादिन्द्रियोपचयलक्षणः परिणाम एवोच्यत इत्येवंसम्बद्धस्यस्येदमादिसूत्रम्
कइविहे णं भंते ! इंदियउवचए पन्नत्ते?, गोयमा ! पंचविहे इंदियोवचए प० तं०-सोइंदियउवचए एवं | बितिओ इंदियउद्देसओ निरवसेसो भाणियन्वो जहा पन्नवणाए । सेवं भंते !२त्ति भगवं गोयमे जाव विहरति ॥ (सूत्रं ६६७)॥२०-४॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org