SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ याणां सर्वत्र प्रथमतृतीयभङ्गाविति तदपवादमाह-'नवरं सम्मत्ते'इत्यादि, सम्यक्त्वे ज्ञाने आभिनिबोधिके श्रुते च |२६ शतके प्रज्ञप्तिः ३ विकलेन्द्रियाणां तृतीय एव, यतः सम्यक्त्वादीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्धा उद्देशः१ अभयदेवी- इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यवस्थायां च न बध्नन्ति तदनन्तरं च भन्स्यंतीति तृतीय इति । 'पंचिंदियति- | जीवानाया वृत्तिः२/ रिक्खे'त्यादि, पञ्चेन्द्रियतिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्बध्वाऽबवा वा तदबन्धकोऽनन्तरमेव | मायुःकर्म॥९३४॥ भवति तस्य सिद्धिगमनायोग्यत्वादिति । 'सम्मामिच्छत्ते तईयचउत्थ'त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावात्तृतीयच- बन्धित्वातर्थावेव, भावितं चैतत्प्रागेवेति । 'सम्मत्ते'इत्यादि, पञ्चेन्द्रियतिरश्चां सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, दिसू८१४ कथं , यदा सम्यग्दृष्ट्यादिः पश्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव स च पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतावेव, चतुर्थः पुनरेवं-यथा मनुष्येषु बद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते अनन्तरं च प्राप्तस्य चरमभवस्तदैवेति । 'मणुस्साणं जहा जीवाणं'ति, इह विशेषमाह-'नवर'मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यसूत्रवदवसेयेति ॥ पडूविंशतितमशते प्रथमः ॥ २६-१॥ हा प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिवद्धैर्नवभिः पापकर्मादिप्रकरणैजीवादीनि पञ्चविंशतिजीवस्थानानि निरू|पितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अणंतरोववन्नए णं भंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा तहेव, गोयमा! अत्थेगतिए बंधी पढम ॥९३४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy