________________
४||च जाणेजा सेसं तं चेव ९॥ जइ संखेजवासाउयसन्निपंचिंदियजाव किं पजत्तसंखेजवासाउय. अपज्जत्त
संखे०?, गोयमा! पज्जत्तसंखेजवासाउयणो अपजत्तसंखेजवासाउय० पज्जत्तसंखेन्जवासाउयजाव जे भविए भणागकुमारेसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववज्जेज्जा, एवं जहेव असुरकुमारेसु उववज्जमाणस्स बत्तवया तहेव इहवि णवसुवि गमएसु, णवरं णागकुमारहितिं संवेहं च जाणेजा, सेसं तं
चेव ९॥ जइ मणुस्सेहिंतो उववज्रति किं सन्निमणु० असन्नीमणु?, गोयमा ! सन्निमणु णो असन्निमणुस्से | जहा असुरकुमारेसु उववजमाणस्स जाव असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए णागकुमारेस | उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजइ ?, गोयमा ! जहन्नेणं दस वाससहस्सं उक्कोसेणं देसूणाई दो पलिओवमाइं एवं जहेव असंखेजवासाउयाणं तिरिक्खजोणियाणं नागकुमारेसु आदिल्ला तिन्नि गमगा तहेव इमस्सवि, नवरं पढमवितिएमु गमएसु सरीरोगाहणा जहन्नेणं सातिरेगाई पंचधणुसयाई उक्को | तिन्नि गाउयाई तइयगमे ओगाहणा जहन्नेणं देसूणाई दो गाउयाइं उक्कोसेणं तिन्नि गा० सेसं तं चेव ३, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववजमाणस्स तहेव निरवसेसं ६, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव | उक्कोसकालद्वितियस्स असुरकुमारेसु उववजमाणस्स नवरं णागकुमारद्वितिं संवेहं च जाणेजा, सेसं तं चैव 1९॥ जइ संखेजवासाउयसन्निमणु० किं पज्जत्तसंखेज अपजत्तसं०?, गोयमा! पजत्तसंखे० णो अपज्जत्तसंखे०,
ॐACAREERK-25AED
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org