SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २४ शतके उद्देशः३ | नागानामु. त्पादःसुर्वर्णादीनामुत्पादः सू |६९९-७०० व्याख्या- का पञ्जत्तसंखेजवासाउयसन्निमणुस्सेणं भंते!जे भविए णागकुमारेसु उववजित्तए सेणं भंते ! केवति०१, गोयमा! प्रज्ञप्तिः जहन्नेणं दसवाससहस्सं उक्कोसेणं देसूणदोपलिओवमहिती एवं जहेव असुरकुमारेसु उववजमाणस्स सच्चेव अभयदेवी लद्धी निरवसेसा नवसु गमएसु णवरं णागकुमारहितिं संवेहं च जाणेज्जा सेवं भंते ! २त्ति ॥ (सूत्रं ६९९) या वृत्तिः२ चउवीसतिमे सए ततिओ समत्तो ॥ २४-३ ॥ अवसेसा सुवन्नकुमाराई जाव थणियकुमारा एए अट्टवि ॥८२२॥ उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियवा, सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ७००)॥ चउवी सतिमे सते एकारसमो उद्देसो समत्तो ॥ २४-११॥ 'रायगिहे'इत्यादि, 'उकोसेणं देसूणदुपलिओवमट्टिईएसुत्ति यदुक्तं तदौदीच्यनागकुमारनिकायापेक्षया, यतस्तत्रद्वे देशोने पल्योपमे उत्कर्षत आयुः स्यात् , आह च-"दाहिण दिवड्डपलियं दो देसूणुत्तरिल्लाणं ।" इति [ दाक्षिणात्यानां सार्द्ध पल्यम् औत्तराहाणानां द्वे देशोने ॥] उत्कृष्टसंवेधपदे 'देसूणाई पंच पलिओवमाईति [ देशोनानि पञ्च पल्योपमानि] पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति । द्वितीयगमे 'नागकुमारठिई संवेहं च जाणेज'त्ति तत्र जघन्या नागकुमारस्थितिर्दश वर्षसहस्राणि संवेधस्तु कालतो जघन्या सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योपमत्रयं तैरेवाधिकमिति । तृतीयगमे 'उकोसकालद्विइएसुत्ति देशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा 'ठिई जहन्नेणं दो देसूणाई पलिओवमाईति यदुक्तं तदवसपिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुषस्तिरश्चोऽधिकृत्योक्तं, तेषामेवैतत्प्रमाणायुष्कत्वात् ॥८२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy