SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ S एषामेव च स्वायुःसमानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषुत्पादात् , 'तिन्नि पलिओवमाईति, एतच्च देवकुर्वाधसङ्ख्यातजीवितिरश्चोऽधिकृत्योक्तं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बधन्ति यतस्ते स्वायुषः समं हीनतरं वा तद्वनन्ति न तु महत्तरमिति ॥ अथ सङ्ख्यातजीविनं सज्ञिपश्चेन्द्रियतिर्यञ्चमाश्रित्याह-जइ संखेजवासाउए' इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते तृतीयः ॥ २४-३ ॥ एवमन्येऽष्टावित्येवमेकादश ॥ २४-११॥ अथ पृथिवीकायिकोद्देशको द्वादशःपढविकाइया णं भंते ! कओहिंतो उवव० किं नेरइएहिंतो उववजंति तिरिक्ख० मणुस्स. देवेहिंतो उववजंति ?, गोयमा ! णो णेरइएहिंतो उवव०तिरिक्ख० मणुस्स० देवेहिंतोवि उववनंति, जइ तिरिक्खजोणिए किं एगिदियतिरिक्खजोणिए एवं जहा वक्कंतीए उववाओ जाव जइ बायरपुढविक्काइयएगिदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्तबादरजाव उववजंति अपजत्तबादरपुढवि ?, गोयमा ! पजत्तबादरपुढवि अपज्जत्तबादरपुढविकाइ० जाव उववजंति, पुढविक्काइए णं भंते ! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा, गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु उक्कोसेणं बावी-12 सवाससहस्सहितीएसु उववजेज्जा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा! अणुसमयं अविरहिया ||४|| ARA-IAC dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy