SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ HAKARSACREASRASAR प्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते पोडशोत्तरे स्याता-16 मिति ॥ 'अट्ठपएसिए'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु १ भावादशीतिर्भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विंशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षड्-४ विंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इकतीसाईति पूर्वोक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्ख्यानां. भङ्गकानां मीलनावे शते एकत्रिंशदुत्तरे भवत इति ॥'नवपएसियस्से'त्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतोभङ्गकानामन्त्य एव न भवति शेषं तु पूर्वोत्तानुसारेण भावनीयमिति ॥ । बायरपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने एवं जहा अट्ठारसमसए जाव सिय अट्ठफासे पन्नत्ते वन्नगंधरसा जहा दसपएसियस्स, जइ चउफासे सवे कक्खडे सो गरुए सवे सीए सबे निद्धे १ सवे कक्खडे |सवे गरुए सच्चे सीए सवे लुक्खे २ सवे कक्खडे सवे गरुए सवे उसिणे सो निद्धे ३ सवे कक्खडे सवे गरुए| सो सीए सवे लुक्खे ४ सवे कक्खडे सच्चे लहुए सवे सीए सवे लुक्खे ५ सबे कक्खडे सवे लहुए सबे सीए |सवे लुक्खे ६ सव्वे कक्खडे सच्चे लहुए सव्वे उसिणे सच्चे निद्धे ७ सत्वे कक्खडे सत्वे लहुए सवे उसिणे सो लुक्खे ८ सच्चे मउए सवे गरुए सवे सीए सवे निद्धे ९ सवे मउए सवे गरुए सवे सीए सवे लुक्खे १० सवे मउए सवे गरुए सवे उसिणे सत्वे निद्धे ११ सवे मउए सवे गरुए सवे उसिणे सवे लुक्खे १२ सवे मउए सवे लहुए सच्चे सीए सो निद्धे १३ सव्वे मउए सवे लहुए सवे सीए सवे लुक्खे १४ सवे मउए सबे लहुए सवे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy