________________
'पंचहिं किरियाहिं पुढे 'त्ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रिव्याख्या
याकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं १, येऽपि च तालफलनिर्वर्त्तकजीवास्तेऽपि च १७ शतके प्रज्ञप्तिः पञ्चक्रियास्तदन्यजीवान् सङ्घटनादिभिरपद्रावयन्तीतिकृत्वा २, 'अहे णमित्यादि, अथ पुरुषकृततालफलप्रचलनादेरनन्तरं
उद्देशः१ अभयदेवीया वृत्तिः२|| तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति दृश्यं 'पच्चोवयमाणे त्ति प्रत्यवपतत्
उदायिभू. यांस्तत्राकाशादौ प्राणादीन् जीविताद् व्यपरोपयति 'तओ गं'ति तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः?, उच्यते, चतु
| तानन्दौ ॥७२१॥ ष्क्रियो, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणामेव विवक्षणात् , तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादी साक्षा
| सू ५९०
तालादिप्रद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा ३, एवं तालनिर्वर्त्तकजीवा अपि ४, फलनिर्वर्त्तकास्तु चालनादा पश्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् ५, ये चाधोनिपततस्तालफलस्योपग्रहे-उपकारे वर्तन्ते जीवास्तेऽपि पञ्च- क्रिया: क्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् ६, एतेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्तकाण्डक्षेतृपुरुषसू- सू ५९१ त्रादवसेयम् , एतानि च फलद्वारेण पटू क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, 'एवं जाव बीयंति अनेन कन्दसूत्राणीव स्कन्धत्वकशालप्रवालपत्रपुष्पफलबीजसुत्राण्यध्येयानीति सूचितम् ॥ क्रियाधिकारादेव शरीरेन्द्रिययो | गेषु क्रियाप्ररूपणार्थमिदमाह| कति णं भंते ! सरीरगा पण्णता ?, गोयमा ! पंच सरीरगा पन्नत्ता, तंजहा-ओरालियजावकम्मए । कति ॥७२॥ नणं भंते ! इंदिया पं० १, गोयमा ! पंच इंदिया पं०, तं०-सोइंदिए जाव फासिदिए । कतिविहे णं भंते ! जोएर
dain Education International
For Personal & Private Use Only
www.jainelibrary.org