SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ MARRES ५० , गोयमा ! तिविहे जोए प०, तं०-मणजोए वयजोए कायजोए । जीवे णं भंते ! ओरालियसरीरं निवत्तेमाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि एवं जाव मणुस्से । जीवा णं भंते ! ओरालियसरीरं निवत्तेमाणा कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियावि, एवं पुढविकाइया एवं जाव मणुस्सा, एवं वेउवियसरीरेणवि दो दंडगा नवरं जस्स अस्थि वेउध्वियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं वयजोगं कायजोगं जस्स जं अस्थि तं भाणियवं, एए एगत्तपुहुत्तेणं छबीसं दंडगा (सूत्रं ५९२)॥ 'कति णं भंते!' इत्यादि, तत्र 'जीवे णं भंते!' इत्यादौ सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए'त्ति | यदा औदारिकशरीरं परपरितापाद्यभावेन निवर्तयति तदा त्रिक्रियः यदा तु परपरितापं कुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, | यदा तु परमतिपातयंस्तन्निवर्तयति तदा पञ्चक्रिय इति । पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकदापि सर्वविकल्पस भावादिति । 'छच्चीसं दंडग'त्ति पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलितास्त्रयोदश, एते चैकत्वपृथ६ क्त्वाभ्यां गुणिताः षविंशतिरिति ॥ अनन्तरं क्रिया उक्तास्ताश्च जीवधा इति जीवधर्माधिकाराज्जीवधर्मरूपान् | भावानभिधातुमाह __ कतिविहे णं भंते ! भावे पण्णत्ते?, गोयमा ! छविहे भावे प०, तं०-उदइए उवसमिए जाव सन्निवाइए, 8 से किं तं उदइए?, उदइए भावे दुविहे पण्णत्ते, तंजहा-उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा U SPExtes Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy