SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७२२॥ अणुओगदारे छन्नामं तहेव निरवसेसं भाणियचं जाव से तं सन्निवाइए भावे॥ सेवं भंते ! मेवोनि (सूत्रं ५९३)॥१७-१॥ 'कतिविहे णं भंते ! भावे इत्यादि, औदयिकादीनां च स्वरूपं प्राग् व्याख्यातमेव, 'एवं एएणं अभिलारेजना। अणुओगदारे'इत्यादि, अनेन चेदं सूचित-से कितं उदइए?, २ अट्ट कम्मपगडीणं उदएणं, से तं उदडए'इत्यादीति ॥ सप्तदशशते प्रथमः॥ १७-१॥ FARRANAS | १७ शतके उद्देशः१ शरीरादिभ्यः क्रिया: भावाः उ.२ | धर्माधर्मस्थिततासू ५९२-५९४ प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्। से नूणं भंते ! संयतविरतपडिहयपचक्खायपावकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपावकम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चकिया केइ आसइत्तए वा जाव तुयट्टित्तए वा ?, गोयमा! णो तिणढे समझे, से केणं खाइ अटेणं भंते ! एवं वुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधम्म चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उवसंपज्जित्ताणं विहरति, से तेणटेणं जाव ठिए ॥ जीवा णं भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया ?, गोयमा ! जीवा ॥७२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy